A 469-3 Aṅgārakastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 469/3
Title: Aṅgārakastotra
Dimensions: 25.3 x 12.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1073
Remarks:
Reel No. A 469-3 Inventory No. 3177
Title Aṅgārakastotra
Remarks The text is ascribed to the Skandapurāṇa.
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.3 x 12.3 cm
Folios 2
Lines per Folio 5
Foliation figures in the upper left-hand margin
Place of Deposit NAK
Accession No. 4/1073
Manuscript Features
aṅgārakastotra
Excerpts
«Complete transcript:»
śrīgaṇeśāya namaḥ ||
athāṃgārasya stotraṃ ||
namo maṃgalāya ||
aṃgārakaḥ śaktidharo lohitāṅgo dharāsutaḥ ||
kumāro maṃgalo bhaumo mahākāyo dhanapradaḥ || 1 ||
ṛṇaharttā vṛṣṭikarttā rogakṛd roganāśanaḥ ||
vidyutprabho vraṇakaraḥ kāmado dhanavṛt kujaḥ || 2 ||
sāmagānapriyo raktavastro raktāyatekṣaṇaḥ ||
lohito raktavarṇaś ca sarvakarmāya<ref name="ftn1">Incorrect form of the word karman.</ref> bodhakaḥ || 3 ||
raktamālyadharo hemakuṇḍalī grahanāyakaḥ ||
nāmāny etāni bhaumasya yaḥ paṭhet satataṃ naraḥ || 4 ||
ṛṇaṃ tasya ca daurbhāgyaṃ dāridraṃ ca vinaśyati ||
dhanam āpnoti vipulaṃ striyaṃ caiva manoramāṃ || 5 ||
vaṃśodyotakaraṃ putraṃ labhate nātra saṃśaya[ḥ] ||
yo rccaye[d] bahnibhaumasya maṃgalaṃ bahupuṣpakaiḥ || 6 ||
sarvā naśyati piḍā ca tasya grahakṛtā dhruvaṃ || 7 || ||
iti śrīskandapurāṇe aṃgārakastotraṃ samāptaṃ || śubham || (fol.1v1–2v3 )
Microfilm Details
Reel No. A 469/3
Date of Filming 25-12-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 09-03-20009
Bibliography
<references/>