A 469-3 Aṅgārakastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 469/3
Title: Aṅgārakastotra
Dimensions: 25.3 x 12.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1073
Remarks:


Reel No. A 469-3 Inventory No. 3177

Title Aṅgārakastotra

Remarks The text is ascribed to the Skandapurāṇa.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.3 x 12.3 cm

Folios 2

Lines per Folio 5

Foliation figures in the upper left-hand margin

Place of Deposit NAK

Accession No. 4/1073

Manuscript Features

aṅgārakastotra

Excerpts

«Complete transcript:»

śrīgaṇeśāya namaḥ ||

athāṃgārasya stotraṃ ||

namo maṃgalāya ||

aṃgārakaḥ śaktidharo lohitāṅgo dharāsutaḥ ||

kumāro maṃgalo bhaumo mahākāyo dhanapradaḥ || 1 ||

ṛṇaharttā vṛṣṭikarttā rogakṛd roganāśanaḥ ||

vidyutprabho vraṇakaraḥ kāmado dhanavṛt kujaḥ || 2 ||

sāmagānapriyo raktavastro raktāyatekṣaṇaḥ ||

lohito raktavarṇaś ca sarvakarmāya<ref name="ftn1">Incorrect form of the word karman.</ref> bodhakaḥ || 3 ||

raktamālyadharo hemakuṇḍalī grahanāyakaḥ ||

nāmāny etāni bhaumasya yaḥ paṭhet satataṃ naraḥ || 4 ||

ṛṇaṃ tasya ca daurbhāgyaṃ dāridraṃ ca vinaśyati ||

dhanam āpnoti vipulaṃ striyaṃ caiva manoramāṃ || 5 ||

vaṃśodyotakaraṃ putraṃ labhate nātra saṃśaya[ḥ] ||

yo rccaye[d] bahnibhaumasya maṃgalaṃ bahupuṣpakaiḥ || 6 ||

sarvā naśyati piḍā ca tasya grahakṛtā dhruvaṃ || 7 ||    ||

iti śrīskandapurāṇe aṃgārakastotraṃ samāptaṃ || śubham || (fol.1v1–2v3 )

Microfilm Details

Reel No. A 469/3

Date of Filming 25-12-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 09-03-20009

Bibliography


<references/>